《梵文大悲心陀罗尼》是动画《大悲心陀罗尼的故事》的片尾曲,由容榕演唱。
歌曲完成于2011年6月,由容榕一人分饰两角(童声和女声)演唱,歌词根据印度大学博士穆克吉的梵文发音。MV于2016年1月完成,使用了二次元的唯美风格。
童声,女声
左:官方歌词,右:佛经通行本音译
本段落中所使用的歌词,其著作权属于原著作权人,仅以介绍为目的引用。
Namah ratnatrayaya
namo aryavalokitesvaraya
bodhi-satvaya mahasatvaya
maha karunikaya
南无喝 啰怛那哆啰夜耶
南无 阿唎耶婆卢羯帝烁钵啰耶
菩提萨埵婆耶 摩诃萨埵婆耶
摩诃 迦卢尼迦耶
om sarva rabhaye
sudhanadasya namo skrtva
I mom aryavalokite
svaraya ramdhava
namo narakindhi heri
maha vadhasame sarva athadu
subhum ajeyam
sarva sata namo
vasta namo vaga mavadudhu
tadyatha om
avalikelokate
karate ehre mahabodhisatva
sarva sarva mala mala
mahe mahredayam kuru kuru karmam
dhuru dhuru vajayate mahavajayate
唵 萨皤 啰罚曳
数怛那怛写 南无 悉吉利埵
伊 蒙 阿利耶婆卢吉帝
室佛啰 楞驮婆
南无 那啰谨墀 酰唎
摩诃 皤哆沙咩 萨婆 阿他豆
输朋 阿逝孕
萨婆 萨哆 那摩
婆萨多 那摩 婆伽 摩罚特豆
怛侄他 唵
阿婆卢酰卢迦帝
迦罗帝 夷酰唎 摩诃菩提萨埵
萨婆 萨婆 摩啰 摩啰
摩酰 摩酰唎驮孕 俱卢 俱卢 羯蒙
度卢 度卢 罚阇耶帝 摩诃罚阇耶帝
dhara dhara dhirini svaraya
cala cala mama vamara muktele
ehe ehe cinda cinda arsam pracali
vasa vasam prasaya
huru huru mara huru huru hri
sara sara siri siri suru suru
bodhiya bodhiya bodhaya bodhaya
maitriya narakindi
dharsinina payamana svaha
siddhaya svaha maha siddhaya svaha
siddhayoge svaraya svaha
narakindi svaha maranara svaha
sirasam amukhaya svaha sarva maha
asiddhaya svaha cakra asiddhaya svaha
padmakastaya svaha
narakindi vagaraya svaha
mavari sankraya svaha
陀罗 陀罗 地利尼 室佛啰耶
遮罗 遮罗 摩摩 罚摩啰 穆帝隶
伊酰 移酰 室那 室那 阿啰参 佛啰舍利
罚沙 罚参 佛啰舍耶
呼卢 呼卢 摩啰 呼卢 呼卢 酰利
娑啰 娑啰 悉利 悉利 苏嚧 苏嚧
菩提夜 菩提夜 菩驮夜 菩驮夜
弥帝利夜 那啰谨墀
地利瑟尼那 婆夜摩那 娑婆诃
悉陀夜 娑婆诃 摩诃 悉陀夜 娑婆诃
悉陀喻艺 室皤啰夜 娑婆诃
那啰谨墀 娑婆诃 摩啰那啰 娑婆诃
悉啰僧 阿穆佉耶 娑婆诃 娑婆 摩诃
阿悉陀夜 娑婆诃 者吉啰 阿悉陀夜 娑婆诃
波陀摩羯悉陀夜 娑婆诃
那啰谨墀 皤伽啰耶 娑婆诃
摩婆利 胜羯啰耶 娑婆诃
namah ratna trayaya
namo aryavalokitesvaraya svaha
om siddhyantu mantra padaya
svaha
南无喝 啰怛那 哆啰夜耶
南无 阿唎耶婆嚧吉帝烁皤啰夜 娑婆诃
唵 悉殿都 漫多啰 跋陀耶
娑婆诃